Lupta bauddhavacana saṁgraha

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2017
  • Proof Reader:
    Anjana Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Lupta bauddha-vacana saṃgraha

ādibuddha

(1)

 

virāgānna paraṃ pāpaṃ na puṇyaṃ sukhataḥ param
|

ato'kṣarasukhe cittaṃ niveśyaṃ tu sadā nṛpa ||

 

(2)

patite bodhicitte tu sarvasiddhinidhānake |

mūrcchite skandhavijñāne kutaḥ siddhiraninditā
||

āryadevapāda

(6)

vigrahe yaḥ parihāraṃ kṛte śūnyatayā vadet |

sarvaṃ tasyāpa(ri)hṛtaṃ samaṃ sādhyena jāyate ||

(7)

nānyayā bhāṣayā mlecchaḥ śakyo grāhayituṃ yathā
|

na laukikamṛte lokaḥ śakyo grāhayituṃ tathā ||

 

ālicatuṣṭaya

(1)

catasro gataya ūrdhvaṃ pārśvamṛjuradhaśceti |

 

ucchuṣmatantra

(1)

śivaśaktisamāyogāt satsukhaṃ paramādvayam |

na śivo nāpi śaktiśca ratnāntargatasaṃsthitam
||

guhyatattvaprakāśa

(1)

ekāraḥ pṛthivī jñeyā karmamudrā tu locanā |

(2)

caturbhiḥ pratyayairgrāhyam |

caturdevīparipṛcchāmahāyogatantra

(1)

caturaśītisāhasre dharmaskandhe mahāmune |

tattvaṃ vai ye na jānanti sarve te niṣphalāya
vai ||

 

catuḥpradīpa

(1)

yaḥ pratyayairjāyati sa hyajāto

na tasya utpāda svabhāvato'sti |

yaḥ pratyayādhīna sa śūny uktaḥ

yaḥ śūnyatāṃ jānati so'pramattaḥ ||

jñānapāda

(1)

evaṃvidhaiśca cetasi yatkiñcit kāyavāṅmanaskarmamudrāmantrākāraṃ
gaditaṃ sarvabuddhairityuktam |

jñānālokālaṅkāramahāyānasūtra

 

(1)

avikalpitasaṅkalpa apratiṣṭhitamānasa |

asmṛtyamanasikāra nirālamba namo'stu te ||

ḍākinīvajrapañjara

(1)

prathamaṃ toyasekena dvitīyaṃ maulisekataḥ |

tṛtīyaṃ paṭṭasekena caturthaṃ vajraghaṇṭayā ||

pañcamaṃ svādhipenaiva nāmasekaṃ tu ṣaṣṭhamam |

buddhājñā saptamaṃ sekaṃ kalaśaṃ sekamaṣṭamam||

navamaṃ guhyasekena daśamaṃ prajñābhiṣekataḥ |

tattvavajraprayogeṇa sarvān vajravratān dadet
||

vyākaroti svaya śāstā eṣa sekavidhiṃ svayam |

ācāryo nāvamantavyaḥ sugatājñāṃ na laṅghayet||

(2)

sarvajñahetukaṃ taddhi suddhinikaṭe pravartakam
|

paścānmāyopamākāraṃ svapnākāraṃ kṣaṇātkṣaṇam ||

(3)

ṣaḍaṅgaṃ bhāvayet tasmāt svādhiṣṭhānasamaṃ punaḥ
|

paścāt svaṃ lakṣayeccihnamanulomavidhikramaiḥ
||

(4)

siddhayatyaśeṣaniḥśeṣaṃ traidhātukaṃ carācaram
|

lokadhātuṣu sarveṣu yāvanto vajradehinaḥ ||

(5)

śūnyatākaruṇābhinnaṃ yatra cittaṃ prabhāvyate |

sā hi buddhasya dharmasya saṃghasyāpi hi deśanā
||

(6)

akṣobhya eva nāmyotī? sarvarāgavivarjitaḥ |

(śā)śvatenāyutaṃ proktaṃ koṭivajrāṅkavajriṇe ||

amitāyunākhyātaṃ yāvadaAkāśasaptirātri? |

tattvasaṃgrahatantrarāja

(1)

sarvatathāgatamahābodhidṛḍhasattva ityārabhya
anādinidhanaḥ śānto bhagavān mahābodhisattvavajraḥ samantabhadro
mahābodhisattvaḥ sarvatathāgatahṛdayeṣu vijahāra

 

atha sarvatathāgatāḥ prāhuḥ - kathaṃ tvaṃ
kulaputrānuttarāṃ samyaksambodhimabhisaṃbhotsyase yastvaṃ
sarvatathāgatatattvānyabhijñāya iṣṭatarapuṇyānyupahasasīti |

sarvārthasiddhibodhisattva āha-bhagavantaḥ
sarvatathāgatā ājñāpa
[yatha] kathaṃ pratipadyāmīdṛśaṃ tattvamiti |

tathāgatā āhuḥ - pratipadyasva kulaputra
svacittapratyavekṣaṇasamādhānena prakṛtisiddhena rucijaptena mantreṇeti | om
cittaprativedhaṃ karomīti |

mahāvodhisattva āha- ā jñāto bhagavantaḥ
sarvatathāga
[tāḥ] svahṛdi candramaṇḍalākāraṃ paśyāmi |

 

prakṛtibhāsvaramidaṃ kulaputra cittaṃ candramaṇḍalavat
| candramaṇḍalaṃ  prakṛtiprabhāsvaraṃ
tadvajjñānam | yathā kramāccandramaṇḍalaṃ sampūrṇaṃ bhavati
, tadvat prakṛtiprabhāsvaraṃ cittaratnamapi
paripūrṇaṃ bhavati | yathā candramaṇḍalamāgantukakalābhiḥ sūryamaṇḍalaraśmyapagamāt
kramāt pūrṇaṃ dṛśyate
, tadvat prakṛtipariśuddhaṃ
cittaratnamapi sarvakleśamalakalaṅkāpagamakramāt paripūrṇabuddhaguṇa dṛśyata
iti |

tathāvādī

(1)

kecit tasyābhāsamātrā sumanasi
janitādarśabimbopamā vai

yogīndraiḥ sevanīyā paramajinasutaiḥ sevitā yā
ca buddhaiḥ |

sā jñānārciḥ pravṛddhā dahati saviṣayaṃ māravṛndaṃ
samastaṃ

rāgādiṃ cāpi kāye dahati samasukhaṃ yogināṃ varṣayogāt
||

trisamayamahātantrarāja

(1)

bodhicittaṃ dṛḍhaṃ yasya niḥśaṅkā ca
matirbhavet |

vicikitsā na kartavyā tasyedaṃ siddhayati
dhruvam ||

(2)

asamācalāḥ samatasāradharmiṇaḥ

karuṇātmakā jagati duḥkhahāriṇaḥ |

asamantasarvaguṇasiddhidāyino

amalācalāḥ samavarāgradharmiṇaḥ ||

gaganasamopamakatā na vidyate

guṇaleśareṇukaṇike'pyasaumike |

sadasattvadhātuvarasiddhidāyiṣu

vigatopameṣu asamantasiddhiṣu ||

satatāmalā karuṇavegatotthitā

praṇidhānasiddhiravirodhadharmatā |

jagato'rthasādhanaparā samantinī

satataṃ virocati mahākṛpātmanām ||

na nirodhatāṃ karuṇacārikākulā

vrajate trilokivarasiddhidāyikā |

amitāmiteṣu susamāptitāṃ gatā

gatiṃ gateṣvapi aho sudharmatā ||

trisamaye'grasiddhi varadā dadantu me

varadānatāgragatitāṃ gatāḥ sadā |

sakalāstrilokavaradāgrasādhakā

nāthāstriyadhvagatikā anāvṛtāḥ ||

dauḍīpāda

(1)

prāṇī vajradharaḥ kapālavanitātulyo
jagatstrījanaḥ

so'haṃ herukamūrtireṣu bhagavān yo na
prabhinno'pi ca|

śrīpadmaṃ madanaṃ ca gokudahanaṃ kurvan yathā
gauravād

etat sarvamatīndriyaikamanasā yogīśvaraḥ
siddhayati ||

(2)

rāgānte viramapraveśasamaye citte
svabhāvasthite

yā cittirmanasaḥ pravṛttiraparā vāyorniruddhā
gatiḥ |

tatkale yadananyasaṃbhavasukhaṃ sākṣāt paraṃ
tatpadaṃ

tatra svānubhavo hi yasya sa punaḥ siddho
mahāmudrayā ||

 

(3)

gavāṃ yūthanyāyaḥ |

(4)

ete pañca yanti mohataṭino pāram |

(5)

adūre dūre vā |

dhaukaḍipāda

(1)

saṃsāre bahu saṃsaranti sudhiyo tena prabhāveṇa
ca

bhāvābhāvayuge vicārya sakalaṃ svaprajñayā saṃsthitam
|

pakṣāpakṣamavekṣya vādigaditaṃ kiñcinna
paśyāmyahaṃ

grāhyagrāhakavarjitaṃ hi mudibhirduḥkhairyathā [sa]ntatam ||

nāgārjunapāda

(10)

akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca |

yadi niḥsvabhāvābhāvaḥ svabhāvato na vidyante
||

(11)

cittamātramidaṃ sarvamiti yā deśanā muneḥ |

uttrāsaparihārārthaṃ bālānāṃ sā na tattvataḥ ||

 

nidattāka

 

(1)

keśoṇḍrakaṃ yathākāro dṛśyate taimirakairjanaiḥ
|

tathā lokādidoṣeṇa bhāvo bālairvikalpyate ||

nirnādatantra

(1)

ratnapuramidaṃ devi kiñjalke jvalatāṃ vrajet |

rudro yugmaḥ śivaḥ śreṣṭhaḥ śaktiḥ saiva
parātparā ||

lakṣlakṣaṇanirmuktaṃ vāgudāhāravarjitam |

śivaśaktisamāyogāt jāyate cādbhutaṃ sukham ||

na santi tattvato bhāvāḥ śaktirūpeṇa bhāvitāḥ |

śaktistu śūnyatādṛṣṭiḥ sarvāropavināśinī ||

pañcakrama

(1)

nāsti rātrau na sandhyāyāṃ divāpi ca na vidyate
|

bho taṃ sahajamānandaṃ gurucaraṇeṣu pṛccha ||

buddhakapāla(yoginītantra)

aśuddhacittaśodhanād bhaginī bhaveccakṣu -

rbhāgineyā śrotrameva ca jananī bhaṇyate ghrāṇam
|

rasanā duhitā tathā mano bhaved bhāryā

ṣaḍetā varā vidyā mahāmudrāpradāyikāḥ||

 

bhagavatpravacana

(1)

varaṃ jetavane ramye śṛgālatvaṃ vrajāmyaham |

na tu vaiśeṣikaṃ mokṣaṃ gotamāgantumarhati ||

mahāmaṇḍalavyūhatantra

namaḥsamantabuddhānāṃ om vajrapuṣpe svāhā | mṛttikāgrahaṇamantraḥ
|

om vajrodbhavāya svāhā | bimbavalanamantraḥ |

om araje viraje svāhā | tailamrakṣaṇamantraḥ |

om dharmadhātugarbhe svāhā | mudrākṣepaṇamantraḥ
|

om vajramudgarākoṭana svāhā | ākoṭanamantraḥ |

om dharmarate svāhā | ākarṣaṇamantraḥ |

om apratiṣṭhitavajra svāhā | sthāpanamantraḥ |

om sarvatathāgatamaṇiśatadīpte jvala jvala
dharmadhātugarbhe svāhā | pratiṣṭhāmantraḥ |

om svabhāvaśuddhe āhara āhara āgaccha āgaccha
dharmadhātugarbhe svāhā | visarjanamantraḥ |

om ākāśadhātugarbhe svāhā | kṣamāpanamantraḥ |

mūlatantra

(1)

"yoginyaḥ sahajasiddhāḥ" iti vacanāt tā evāha -

śirasastu samudbhūtā nāḍayaḥ śirasijāḥ smṛtāḥ
||

vajraḍāka

(1)

rocate dīyate yattad mahāvairocano muniḥ |

viramānte paramaścāsau vāyūnāṃ viśvasaṃbhavāt
||

(2)

yathā stambhena mahatā ghriyate līlayā gṛham |

na ca dvārastathā kāyaḥ kaṅkālaireva dhāryate
||

vajrapāṇi

(2)

narā vajradharākārā yoṣito vajrayoṣitaḥ |

vajramaṇḍalālaṅkāramahāyogatantra

(1)

idaṃ tat sarvabuddhānāmadbhutaṃ guṇavistaram |

siddhayanti sarvamantrā vai sakṛduccārite'pi hi
||

anena stotrarājñā vai toṣitāste tathāgatāḥ |

dadanti vipulāṃ siddhiṃ kalpasthāṃ kalpacoditām
||

darśayanti ca ātmānaṃ āsecanakavigraham |

vairocanamahānāthamakṣobhyaṃ ratnasambhavam ||

amitābhaṃ jinaṃ śuddhamamogharājaṃ ca sarvataḥ
|

rasaṃ rasāyanaṃ tattvaṃ pravadanti varāṇi ca ||

aśeṣāḥ siddhayo ramyā vipulā arthasampadaḥ |

sarvāśāparipūriṃ ca dadanti manasepsitāḥ |

jñānamāyurbalaṃ vegaṃ dadanti paramaṃ śubham ||

virupākṣāpāda

(1)

vajrotthānaṃ sadā kuryāt candrārkagatimañcanāt
|

anyathā nāvadhūtyaṃśe viśati prāṇamārutaḥ ||

 

śākyanātha

(1)

tāmrasya kālimā yadvadraṇayogena naśyati |

na tasya sattvatā naśyennirmalatvena yā sthitā
||

tadvaccittamalaḥ śūnyatāyogena naśyati |

na tasya jñānatā naśyennirmalatvena yā sthitā
||

sandhyāvyākaraṇa

(1)

skandhā eva hi sambuddhā boddhayarthaṃ
pratyayodbhavāḥ |

te vai tathāgatāḥ khyātāstathāgatādvayayogataḥ
||

(2)

ākāśaikasvabhāve'smin vijagāra mahāmuniḥ |

(3)

āgneye caiva vāyavye māhendre vāruṇe tathā |

cakre cittasya saṃcārādūrdhvapārśvastvaghogatiḥ
||

tāsāṃ madhye svadaivatyaṃ turyayogaḥ parasparam
|

samayavajrapāda

(7)

yastu vajranayopāyavicitrīkṛtamānasaḥ |

sphuṭīkṛtasvasaṃvedyadharmakāyamahāsukhaḥ ||

tasya vajradharasyeha siddhiḥ karatale sthitā |

sampuṭatantra

(4)

mātṛjāstrayamātrāṇi pitṛjāstrayameva ca |

tat ṣāṭkauśikaṃ piṇḍaṃ ṣaṭtathāgatarūpakam ||

(5)

dvādaśa dviguṇībhūya pārśvatastu dvipakṣayoḥ |

vīrayoginīvṛndena samantāt parivāritaḥ ||

kaṅkālo daṇḍarūpe yo'sau herukaḥ paramāśrayaḥ |

skandhadhātvādibuddhānāṃ stūpa ityabhidhīyate
||

(6)

āgneye caiva vāyavye māhendre vāruṇe tathā |

cakre cittasya saṃcārādūrdhvaṃ
pārśvarjvadhogatiḥ ||

sampuṭatilaka

(1)

sarvaḍākinīmayo raktaṃ sarvavajrasamudbhavam |

padmaprakāśayogataḥ |||||||

varjasūryaḥ paraṃ khyātaḥ
sphuredūrdhvaprabhāsvaram ||

saṃvaratantra

(1)

na yogaḥ pratibimbeṣu niṣiktādiṣu jāyate |

bodhicittamahāyogād yoginastena devatā ||

bodhicittamidaṃ vajraṃ sarvabuddhatvamātmanaḥ |

tasmāt sārvātmyayogena sarvabuddhatvamāpnute ||

enaṃ paśyanti saṃyuktaṃ sarvathā pūjayanti ye |

dṛṣṭāstaiḥ pūjitāścaiva sarvabuddhā bhavanti hi
||

darśanasparśanābhyāṃ ca sarvabuddhasya vā'sya
hi |

amaṇḍalapraviṣṭāśca dṛṣṭasatyā bhavanti hi ||

 

darśanasparśanābhyāṃ ca śravaṇasmaraṇena ca |

sarvapāpairvimucyante pūjyante sarvasiddhibhiḥ
||

sarvayogasamāyogaiḥ sarvabuddhasya vā'sya hi |

nāryo'pi hi vimucyante buddhabodhiṃ spṛśanti
ca||

sarvatra sarvataḥ sarva sarvathā sarvadā svayam
|

sarvabuddhamayaṃ siddhaṃ svamātmānaṃ prapaśyati
||

sarvātmasaṃsthitāścainaṃ pūjayanti tathāgatāḥ |

sarvapūjāmahāmeghavyūhaprasarasañcayaiḥ ||

 

sarvabhogopabhogaiśca sevyamānairyathāsukham |

svādhidaivatayogena svamātmānaṃ prapūjayet ||

vicitrakarmayogena vicitravinayātmanā |

sattvānāṃ vinayārthāya tadanye vidhayaḥ smṛtāḥ
||

anādinidhanaḥ sattvo vajrasattvaḥ paraṃ yataḥ |

subhageti ca vikhyāto susthito buddhamudrayā ||

vicitrakarmayogena vicitravidhikāṅkṣiṇām |

buddhavajradharādyāstu kṛtakā vinayāḥ smṛtāḥ ||

(2)

ātmānamapi niryātya punarmūlyaistu mokṣayet |

nānātantreṣu nirdiṣṭā dakṣiṇeyaṃ niruttarā ||

saṃvaranātha

(1)

anāmāṅguṣṭhavaktrābhyāṃ lehayed yogavit sadā |

saṃvarottaratantra

(1)

kakārādidakārāntaṃ ṅñavarjaṃ niveśayet |

ghakārādihakārāntaṃ ālidvayaṃ samālikhet |

madhyasthena tvakārālirnyastavyaḥ śaśimaṇḍale
||

sahajasaṃvara

(1)

sarvavyāpi nirābhāsi karuṇaikarasaṃ manaḥ |

āliṅgati jhaṭityeṣā vṛṣasyantī ca śūnyatā ||

sekoddeśa

(1)

yāvanno patati prabhāsvaramayaḥ śītāṃśudhārādravo

devīpadmadalodare samarasībhūto jinānāṃ gaṇaḥ |

sphūrjadvajraśikhāgrataḥ karuṇayā bhinnaṃ
jagatkānanaṃ

garjaddhīkaruṇācalasya sahajaṃ jānīhi rūpaṃ
vibhoḥ ||

(2)

tasmāt sarvaprayatnena cyutirāgaṃ vivarjayet |

yenākṣarasukhaṃ yāti yogī saṃsārabandhanāt ||

kāmuko'pi virāgānna kāmaśāstraṃ samīhate |

mayoktaṃ kiṃ punastatra yogī duḥkhaṃ samīhate
||

śuklākṣarasvabhāvena sādhayet paramākṣaram |

ādhāre cyuti āpannaṃ ādheyasya virāgatā||

ādhārādheyasaṃbandho yāvadakṣaratāṃ vrajet |





















































































































































































































































































































































































































































































































































































































































cittamakṣaratāprāptaṃ nādhārādheyalakṣaṇam ||